Declension table of ?raghuja

Deva

MasculineSingularDualPlural
Nominativeraghujaḥ raghujau raghujāḥ
Vocativeraghuja raghujau raghujāḥ
Accusativeraghujam raghujau raghujān
Instrumentalraghujena raghujābhyām raghujaiḥ raghujebhiḥ
Dativeraghujāya raghujābhyām raghujebhyaḥ
Ablativeraghujāt raghujābhyām raghujebhyaḥ
Genitiveraghujasya raghujayoḥ raghujānām
Locativeraghuje raghujayoḥ raghujeṣu

Compound raghuja -

Adverb -raghujam -raghujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria