Declension table of ?raghuṭippaṇī

Deva

FeminineSingularDualPlural
Nominativeraghuṭippaṇī raghuṭippaṇyau raghuṭippaṇyaḥ
Vocativeraghuṭippaṇi raghuṭippaṇyau raghuṭippaṇyaḥ
Accusativeraghuṭippaṇīm raghuṭippaṇyau raghuṭippaṇīḥ
Instrumentalraghuṭippaṇyā raghuṭippaṇībhyām raghuṭippaṇībhiḥ
Dativeraghuṭippaṇyai raghuṭippaṇībhyām raghuṭippaṇībhyaḥ
Ablativeraghuṭippaṇyāḥ raghuṭippaṇībhyām raghuṭippaṇībhyaḥ
Genitiveraghuṭippaṇyāḥ raghuṭippaṇyoḥ raghuṭippaṇīnām
Locativeraghuṭippaṇyām raghuṭippaṇyoḥ raghuṭippaṇīṣu

Compound raghuṭippaṇi - raghuṭippaṇī -

Adverb -raghuṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria