Declension table of ?raghīyas

Deva

NeuterSingularDualPlural
Nominativeraghīyaḥ raghīyasī raghīyāṃsi
Vocativeraghīyaḥ raghīyasī raghīyāṃsi
Accusativeraghīyaḥ raghīyasī raghīyāṃsi
Instrumentalraghīyasā raghīyobhyām raghīyobhiḥ
Dativeraghīyase raghīyobhyām raghīyobhyaḥ
Ablativeraghīyasaḥ raghīyobhyām raghīyobhyaḥ
Genitiveraghīyasaḥ raghīyasoḥ raghīyasām
Locativeraghīyasi raghīyasoḥ raghīyaḥsu

Compound raghīyas -

Adverb -raghīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria