Declension table of ?raṅkaka

Deva

MasculineSingularDualPlural
Nominativeraṅkakaḥ raṅkakau raṅkakāḥ
Vocativeraṅkaka raṅkakau raṅkakāḥ
Accusativeraṅkakam raṅkakau raṅkakān
Instrumentalraṅkakeṇa raṅkakābhyām raṅkakaiḥ raṅkakebhiḥ
Dativeraṅkakāya raṅkakābhyām raṅkakebhyaḥ
Ablativeraṅkakāt raṅkakābhyām raṅkakebhyaḥ
Genitiveraṅkakasya raṅkakayoḥ raṅkakāṇām
Locativeraṅkake raṅkakayoḥ raṅkakeṣu

Compound raṅkaka -

Adverb -raṅkakam -raṅkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria