Declension table of ?raṅka

Deva

NeuterSingularDualPlural
Nominativeraṅkam raṅke raṅkāṇi
Vocativeraṅka raṅke raṅkāṇi
Accusativeraṅkam raṅke raṅkāṇi
Instrumentalraṅkeṇa raṅkābhyām raṅkaiḥ
Dativeraṅkāya raṅkābhyām raṅkebhyaḥ
Ablativeraṅkāt raṅkābhyām raṅkebhyaḥ
Genitiveraṅkasya raṅkayoḥ raṅkāṇām
Locativeraṅke raṅkayoḥ raṅkeṣu

Compound raṅka -

Adverb -raṅkam -raṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria