Declension table of ?raṅgopamardin

Deva

MasculineSingularDualPlural
Nominativeraṅgopamardī raṅgopamardinau raṅgopamardinaḥ
Vocativeraṅgopamardin raṅgopamardinau raṅgopamardinaḥ
Accusativeraṅgopamardinam raṅgopamardinau raṅgopamardinaḥ
Instrumentalraṅgopamardinā raṅgopamardibhyām raṅgopamardibhiḥ
Dativeraṅgopamardine raṅgopamardibhyām raṅgopamardibhyaḥ
Ablativeraṅgopamardinaḥ raṅgopamardibhyām raṅgopamardibhyaḥ
Genitiveraṅgopamardinaḥ raṅgopamardinoḥ raṅgopamardinām
Locativeraṅgopamardini raṅgopamardinoḥ raṅgopamardiṣu

Compound raṅgopamardi -

Adverb -raṅgopamardi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria