Declension table of ?raṅgopajīvin

Deva

MasculineSingularDualPlural
Nominativeraṅgopajīvī raṅgopajīvinau raṅgopajīvinaḥ
Vocativeraṅgopajīvin raṅgopajīvinau raṅgopajīvinaḥ
Accusativeraṅgopajīvinam raṅgopajīvinau raṅgopajīvinaḥ
Instrumentalraṅgopajīvinā raṅgopajīvibhyām raṅgopajīvibhiḥ
Dativeraṅgopajīvine raṅgopajīvibhyām raṅgopajīvibhyaḥ
Ablativeraṅgopajīvinaḥ raṅgopajīvibhyām raṅgopajīvibhyaḥ
Genitiveraṅgopajīvinaḥ raṅgopajīvinoḥ raṅgopajīvinām
Locativeraṅgopajīvini raṅgopajīvinoḥ raṅgopajīviṣu

Compound raṅgopajīvi -

Adverb -raṅgopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria