Declension table of ?raṅgitā

Deva

FeminineSingularDualPlural
Nominativeraṅgitā raṅgite raṅgitāḥ
Vocativeraṅgite raṅgite raṅgitāḥ
Accusativeraṅgitām raṅgite raṅgitāḥ
Instrumentalraṅgitayā raṅgitābhyām raṅgitābhiḥ
Dativeraṅgitāyai raṅgitābhyām raṅgitābhyaḥ
Ablativeraṅgitāyāḥ raṅgitābhyām raṅgitābhyaḥ
Genitiveraṅgitāyāḥ raṅgitayoḥ raṅgitānām
Locativeraṅgitāyām raṅgitayoḥ raṅgitāsu

Adverb -raṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria