Declension table of raṅgita

Deva

MasculineSingularDualPlural
Nominativeraṅgitaḥ raṅgitau raṅgitāḥ
Vocativeraṅgita raṅgitau raṅgitāḥ
Accusativeraṅgitam raṅgitau raṅgitān
Instrumentalraṅgitena raṅgitābhyām raṅgitaiḥ raṅgitebhiḥ
Dativeraṅgitāya raṅgitābhyām raṅgitebhyaḥ
Ablativeraṅgitāt raṅgitābhyām raṅgitebhyaḥ
Genitiveraṅgitasya raṅgitayoḥ raṅgitānām
Locativeraṅgite raṅgitayoḥ raṅgiteṣu

Compound raṅgita -

Adverb -raṅgitam -raṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria