Declension table of ?raṅginī

Deva

FeminineSingularDualPlural
Nominativeraṅginī raṅginyau raṅginyaḥ
Vocativeraṅgini raṅginyau raṅginyaḥ
Accusativeraṅginīm raṅginyau raṅginīḥ
Instrumentalraṅginyā raṅginībhyām raṅginībhiḥ
Dativeraṅginyai raṅginībhyām raṅginībhyaḥ
Ablativeraṅginyāḥ raṅginībhyām raṅginībhyaḥ
Genitiveraṅginyāḥ raṅginyoḥ raṅginīnām
Locativeraṅginyām raṅginyoḥ raṅginīṣu

Compound raṅgini - raṅginī -

Adverb -raṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria