Declension table of raṅgin

Deva

NeuterSingularDualPlural
Nominativeraṅgi raṅgiṇī raṅgīṇi
Vocativeraṅgin raṅgi raṅgiṇī raṅgīṇi
Accusativeraṅgi raṅgiṇī raṅgīṇi
Instrumentalraṅgiṇā raṅgibhyām raṅgibhiḥ
Dativeraṅgiṇe raṅgibhyām raṅgibhyaḥ
Ablativeraṅgiṇaḥ raṅgibhyām raṅgibhyaḥ
Genitiveraṅgiṇaḥ raṅgiṇoḥ raṅgiṇām
Locativeraṅgiṇi raṅgiṇoḥ raṅgiṣu

Compound raṅgi -

Adverb -raṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria