Declension table of ?raṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeraṅgiṇī raṅgiṇyau raṅgiṇyaḥ
Vocativeraṅgiṇi raṅgiṇyau raṅgiṇyaḥ
Accusativeraṅgiṇīm raṅgiṇyau raṅgiṇīḥ
Instrumentalraṅgiṇyā raṅgiṇībhyām raṅgiṇībhiḥ
Dativeraṅgiṇyai raṅgiṇībhyām raṅgiṇībhyaḥ
Ablativeraṅgiṇyāḥ raṅgiṇībhyām raṅgiṇībhyaḥ
Genitiveraṅgiṇyāḥ raṅgiṇyoḥ raṅgiṇīnām
Locativeraṅgiṇyām raṅgiṇyoḥ raṅgiṇīṣu

Compound raṅgiṇi - raṅgiṇī -

Adverb -raṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria