Declension table of ?raṅghyā

Deva

FeminineSingularDualPlural
Nominativeraṅghyā raṅghye raṅghyāḥ
Vocativeraṅghye raṅghye raṅghyāḥ
Accusativeraṅghyām raṅghye raṅghyāḥ
Instrumentalraṅghyayā raṅghyābhyām raṅghyābhiḥ
Dativeraṅghyāyai raṅghyābhyām raṅghyābhyaḥ
Ablativeraṅghyāyāḥ raṅghyābhyām raṅghyābhyaḥ
Genitiveraṅghyāyāḥ raṅghyayoḥ raṅghyāṇām
Locativeraṅghyāyām raṅghyayoḥ raṅghyāsu

Adverb -raṅghyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria