Declension table of ?raṅgeśvarī

Deva

FeminineSingularDualPlural
Nominativeraṅgeśvarī raṅgeśvaryau raṅgeśvaryaḥ
Vocativeraṅgeśvari raṅgeśvaryau raṅgeśvaryaḥ
Accusativeraṅgeśvarīm raṅgeśvaryau raṅgeśvarīḥ
Instrumentalraṅgeśvaryā raṅgeśvarībhyām raṅgeśvarībhiḥ
Dativeraṅgeśvaryai raṅgeśvarībhyām raṅgeśvarībhyaḥ
Ablativeraṅgeśvaryāḥ raṅgeśvarībhyām raṅgeśvarībhyaḥ
Genitiveraṅgeśvaryāḥ raṅgeśvaryoḥ raṅgeśvarīṇām
Locativeraṅgeśvaryām raṅgeśvaryoḥ raṅgeśvarīṣu

Compound raṅgeśvari - raṅgeśvarī -

Adverb -raṅgeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria