Declension table of ?raṅgeśapura

Deva

NeuterSingularDualPlural
Nominativeraṅgeśapuram raṅgeśapure raṅgeśapurāṇi
Vocativeraṅgeśapura raṅgeśapure raṅgeśapurāṇi
Accusativeraṅgeśapuram raṅgeśapure raṅgeśapurāṇi
Instrumentalraṅgeśapureṇa raṅgeśapurābhyām raṅgeśapuraiḥ
Dativeraṅgeśapurāya raṅgeśapurābhyām raṅgeśapurebhyaḥ
Ablativeraṅgeśapurāt raṅgeśapurābhyām raṅgeśapurebhyaḥ
Genitiveraṅgeśapurasya raṅgeśapurayoḥ raṅgeśapurāṇām
Locativeraṅgeśapure raṅgeśapurayoḥ raṅgeśapureṣu

Compound raṅgeśapura -

Adverb -raṅgeśapuram -raṅgeśapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria