Declension table of ?raṅgeśa

Deva

MasculineSingularDualPlural
Nominativeraṅgeśaḥ raṅgeśau raṅgeśāḥ
Vocativeraṅgeśa raṅgeśau raṅgeśāḥ
Accusativeraṅgeśam raṅgeśau raṅgeśān
Instrumentalraṅgeśena raṅgeśābhyām raṅgeśaiḥ raṅgeśebhiḥ
Dativeraṅgeśāya raṅgeśābhyām raṅgeśebhyaḥ
Ablativeraṅgeśāt raṅgeśābhyām raṅgeśebhyaḥ
Genitiveraṅgeśasya raṅgeśayoḥ raṅgeśānām
Locativeraṅgeśe raṅgeśayoḥ raṅgeśeṣu

Compound raṅgeśa -

Adverb -raṅgeśam -raṅgeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria