Declension table of ?raṅgeṣṭālu

Deva

NeuterSingularDualPlural
Nominativeraṅgeṣṭālu raṅgeṣṭālunī raṅgeṣṭālūni
Vocativeraṅgeṣṭālu raṅgeṣṭālunī raṅgeṣṭālūni
Accusativeraṅgeṣṭālu raṅgeṣṭālunī raṅgeṣṭālūni
Instrumentalraṅgeṣṭālunā raṅgeṣṭālubhyām raṅgeṣṭālubhiḥ
Dativeraṅgeṣṭālune raṅgeṣṭālubhyām raṅgeṣṭālubhyaḥ
Ablativeraṅgeṣṭālunaḥ raṅgeṣṭālubhyām raṅgeṣṭālubhyaḥ
Genitiveraṅgeṣṭālunaḥ raṅgeṣṭālunoḥ raṅgeṣṭālūnām
Locativeraṅgeṣṭāluni raṅgeṣṭālunoḥ raṅgeṣṭāluṣu

Compound raṅgeṣṭālu -

Adverb -raṅgeṣṭālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria