Declension table of ?raṅgaśālā

Deva

FeminineSingularDualPlural
Nominativeraṅgaśālā raṅgaśāle raṅgaśālāḥ
Vocativeraṅgaśāle raṅgaśāle raṅgaśālāḥ
Accusativeraṅgaśālām raṅgaśāle raṅgaśālāḥ
Instrumentalraṅgaśālayā raṅgaśālābhyām raṅgaśālābhiḥ
Dativeraṅgaśālāyai raṅgaśālābhyām raṅgaśālābhyaḥ
Ablativeraṅgaśālāyāḥ raṅgaśālābhyām raṅgaśālābhyaḥ
Genitiveraṅgaśālāyāḥ raṅgaśālayoḥ raṅgaśālānām
Locativeraṅgaśālāyām raṅgaśālayoḥ raṅgaśālāsu

Adverb -raṅgaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria