Declension table of ?raṅgavastu

Deva

NeuterSingularDualPlural
Nominativeraṅgavastu raṅgavastunī raṅgavastūni
Vocativeraṅgavastu raṅgavastunī raṅgavastūni
Accusativeraṅgavastu raṅgavastunī raṅgavastūni
Instrumentalraṅgavastunā raṅgavastubhyām raṅgavastubhiḥ
Dativeraṅgavastune raṅgavastubhyām raṅgavastubhyaḥ
Ablativeraṅgavastunaḥ raṅgavastubhyām raṅgavastubhyaḥ
Genitiveraṅgavastunaḥ raṅgavastunoḥ raṅgavastūnām
Locativeraṅgavastuni raṅgavastunoḥ raṅgavastuṣu

Compound raṅgavastu -

Adverb -raṅgavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria