Declension table of ?raṅgavallikā

Deva

FeminineSingularDualPlural
Nominativeraṅgavallikā raṅgavallike raṅgavallikāḥ
Vocativeraṅgavallike raṅgavallike raṅgavallikāḥ
Accusativeraṅgavallikām raṅgavallike raṅgavallikāḥ
Instrumentalraṅgavallikayā raṅgavallikābhyām raṅgavallikābhiḥ
Dativeraṅgavallikāyai raṅgavallikābhyām raṅgavallikābhyaḥ
Ablativeraṅgavallikāyāḥ raṅgavallikābhyām raṅgavallikābhyaḥ
Genitiveraṅgavallikāyāḥ raṅgavallikayoḥ raṅgavallikānām
Locativeraṅgavallikāyām raṅgavallikayoḥ raṅgavallikāsu

Adverb -raṅgavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria