Declension table of ?raṅgavallī

Deva

FeminineSingularDualPlural
Nominativeraṅgavallī raṅgavallyau raṅgavallyaḥ
Vocativeraṅgavalli raṅgavallyau raṅgavallyaḥ
Accusativeraṅgavallīm raṅgavallyau raṅgavallīḥ
Instrumentalraṅgavallyā raṅgavallībhyām raṅgavallībhiḥ
Dativeraṅgavallyai raṅgavallībhyām raṅgavallībhyaḥ
Ablativeraṅgavallyāḥ raṅgavallībhyām raṅgavallībhyaḥ
Genitiveraṅgavallyāḥ raṅgavallyoḥ raṅgavallīnām
Locativeraṅgavallyām raṅgavallyoḥ raṅgavallīṣu

Compound raṅgavalli - raṅgavallī -

Adverb -raṅgavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria