Declension table of ?raṅgavāṭa

Deva

MasculineSingularDualPlural
Nominativeraṅgavāṭaḥ raṅgavāṭau raṅgavāṭāḥ
Vocativeraṅgavāṭa raṅgavāṭau raṅgavāṭāḥ
Accusativeraṅgavāṭam raṅgavāṭau raṅgavāṭān
Instrumentalraṅgavāṭena raṅgavāṭābhyām raṅgavāṭaiḥ raṅgavāṭebhiḥ
Dativeraṅgavāṭāya raṅgavāṭābhyām raṅgavāṭebhyaḥ
Ablativeraṅgavāṭāt raṅgavāṭābhyām raṅgavāṭebhyaḥ
Genitiveraṅgavāṭasya raṅgavāṭayoḥ raṅgavāṭānām
Locativeraṅgavāṭe raṅgavāṭayoḥ raṅgavāṭeṣu

Compound raṅgavāṭa -

Adverb -raṅgavāṭam -raṅgavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria