Declension table of ?raṅgataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeraṅgataraṅgiṇī raṅgataraṅgiṇyau raṅgataraṅgiṇyaḥ
Vocativeraṅgataraṅgiṇi raṅgataraṅgiṇyau raṅgataraṅgiṇyaḥ
Accusativeraṅgataraṅgiṇīm raṅgataraṅgiṇyau raṅgataraṅgiṇīḥ
Instrumentalraṅgataraṅgiṇyā raṅgataraṅgiṇībhyām raṅgataraṅgiṇībhiḥ
Dativeraṅgataraṅgiṇyai raṅgataraṅgiṇībhyām raṅgataraṅgiṇībhyaḥ
Ablativeraṅgataraṅgiṇyāḥ raṅgataraṅgiṇībhyām raṅgataraṅgiṇībhyaḥ
Genitiveraṅgataraṅgiṇyāḥ raṅgataraṅgiṇyoḥ raṅgataraṅgiṇīnām
Locativeraṅgataraṅgiṇyām raṅgataraṅgiṇyoḥ raṅgataraṅgiṇīṣu

Compound raṅgataraṅgiṇi - raṅgataraṅgiṇī -

Adverb -raṅgataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria