Declension table of ?raṅgataraṅga

Deva

MasculineSingularDualPlural
Nominativeraṅgataraṅgaḥ raṅgataraṅgau raṅgataraṅgāḥ
Vocativeraṅgataraṅga raṅgataraṅgau raṅgataraṅgāḥ
Accusativeraṅgataraṅgam raṅgataraṅgau raṅgataraṅgān
Instrumentalraṅgataraṅgeṇa raṅgataraṅgābhyām raṅgataraṅgaiḥ raṅgataraṅgebhiḥ
Dativeraṅgataraṅgāya raṅgataraṅgābhyām raṅgataraṅgebhyaḥ
Ablativeraṅgataraṅgāt raṅgataraṅgābhyām raṅgataraṅgebhyaḥ
Genitiveraṅgataraṅgasya raṅgataraṅgayoḥ raṅgataraṅgāṇām
Locativeraṅgataraṅge raṅgataraṅgayoḥ raṅgataraṅgeṣu

Compound raṅgataraṅga -

Adverb -raṅgataraṅgam -raṅgataraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria