Declension table of ?raṅgasaṅgara

Deva

MasculineSingularDualPlural
Nominativeraṅgasaṅgaraḥ raṅgasaṅgarau raṅgasaṅgarāḥ
Vocativeraṅgasaṅgara raṅgasaṅgarau raṅgasaṅgarāḥ
Accusativeraṅgasaṅgaram raṅgasaṅgarau raṅgasaṅgarān
Instrumentalraṅgasaṅgareṇa raṅgasaṅgarābhyām raṅgasaṅgaraiḥ raṅgasaṅgarebhiḥ
Dativeraṅgasaṅgarāya raṅgasaṅgarābhyām raṅgasaṅgarebhyaḥ
Ablativeraṅgasaṅgarāt raṅgasaṅgarābhyām raṅgasaṅgarebhyaḥ
Genitiveraṅgasaṅgarasya raṅgasaṅgarayoḥ raṅgasaṅgarāṇām
Locativeraṅgasaṅgare raṅgasaṅgarayoḥ raṅgasaṅgareṣu

Compound raṅgasaṅgara -

Adverb -raṅgasaṅgaram -raṅgasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria