Declension table of ?raṅgarājastava

Deva

MasculineSingularDualPlural
Nominativeraṅgarājastavaḥ raṅgarājastavau raṅgarājastavāḥ
Vocativeraṅgarājastava raṅgarājastavau raṅgarājastavāḥ
Accusativeraṅgarājastavam raṅgarājastavau raṅgarājastavān
Instrumentalraṅgarājastavena raṅgarājastavābhyām raṅgarājastavaiḥ raṅgarājastavebhiḥ
Dativeraṅgarājastavāya raṅgarājastavābhyām raṅgarājastavebhyaḥ
Ablativeraṅgarājastavāt raṅgarājastavābhyām raṅgarājastavebhyaḥ
Genitiveraṅgarājastavasya raṅgarājastavayoḥ raṅgarājastavānām
Locativeraṅgarājastave raṅgarājastavayoḥ raṅgarājastaveṣu

Compound raṅgarājastava -

Adverb -raṅgarājastavam -raṅgarājastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria