Declension table of ?raṅgarāṭchandas

Deva

NeuterSingularDualPlural
Nominativeraṅgarāṭchandaḥ raṅgarāṭchandasī raṅgarāṭchandāṃsi
Vocativeraṅgarāṭchandaḥ raṅgarāṭchandasī raṅgarāṭchandāṃsi
Accusativeraṅgarāṭchandaḥ raṅgarāṭchandasī raṅgarāṭchandāṃsi
Instrumentalraṅgarāṭchandasā raṅgarāṭchandobhyām raṅgarāṭchandobhiḥ
Dativeraṅgarāṭchandase raṅgarāṭchandobhyām raṅgarāṭchandobhyaḥ
Ablativeraṅgarāṭchandasaḥ raṅgarāṭchandobhyām raṅgarāṭchandobhyaḥ
Genitiveraṅgarāṭchandasaḥ raṅgarāṭchandasoḥ raṅgarāṭchandasām
Locativeraṅgarāṭchandasi raṅgarāṭchandasoḥ raṅgarāṭchandaḥsu

Compound raṅgarāṭchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria