Declension table of ?raṅgapuṣpī

Deva

FeminineSingularDualPlural
Nominativeraṅgapuṣpī raṅgapuṣpyau raṅgapuṣpyaḥ
Vocativeraṅgapuṣpi raṅgapuṣpyau raṅgapuṣpyaḥ
Accusativeraṅgapuṣpīm raṅgapuṣpyau raṅgapuṣpīḥ
Instrumentalraṅgapuṣpyā raṅgapuṣpībhyām raṅgapuṣpībhiḥ
Dativeraṅgapuṣpyai raṅgapuṣpībhyām raṅgapuṣpībhyaḥ
Ablativeraṅgapuṣpyāḥ raṅgapuṣpībhyām raṅgapuṣpībhyaḥ
Genitiveraṅgapuṣpyāḥ raṅgapuṣpyoḥ raṅgapuṣpīṇām
Locativeraṅgapuṣpyām raṅgapuṣpyoḥ raṅgapuṣpīṣu

Compound raṅgapuṣpi - raṅgapuṣpī -

Adverb -raṅgapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria