Declension table of ?raṅgapraveśa

Deva

MasculineSingularDualPlural
Nominativeraṅgapraveśaḥ raṅgapraveśau raṅgapraveśāḥ
Vocativeraṅgapraveśa raṅgapraveśau raṅgapraveśāḥ
Accusativeraṅgapraveśam raṅgapraveśau raṅgapraveśān
Instrumentalraṅgapraveśena raṅgapraveśābhyām raṅgapraveśaiḥ raṅgapraveśebhiḥ
Dativeraṅgapraveśāya raṅgapraveśābhyām raṅgapraveśebhyaḥ
Ablativeraṅgapraveśāt raṅgapraveśābhyām raṅgapraveśebhyaḥ
Genitiveraṅgapraveśasya raṅgapraveśayoḥ raṅgapraveśānām
Locativeraṅgapraveśe raṅgapraveśayoḥ raṅgapraveśeṣu

Compound raṅgapraveśa -

Adverb -raṅgapraveśam -raṅgapraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria