Declension table of ?raṅgaprasādana

Deva

NeuterSingularDualPlural
Nominativeraṅgaprasādanam raṅgaprasādane raṅgaprasādanāni
Vocativeraṅgaprasādana raṅgaprasādane raṅgaprasādanāni
Accusativeraṅgaprasādanam raṅgaprasādane raṅgaprasādanāni
Instrumentalraṅgaprasādanena raṅgaprasādanābhyām raṅgaprasādanaiḥ
Dativeraṅgaprasādanāya raṅgaprasādanābhyām raṅgaprasādanebhyaḥ
Ablativeraṅgaprasādanāt raṅgaprasādanābhyām raṅgaprasādanebhyaḥ
Genitiveraṅgaprasādanasya raṅgaprasādanayoḥ raṅgaprasādanānām
Locativeraṅgaprasādane raṅgaprasādanayoḥ raṅgaprasādaneṣu

Compound raṅgaprasādana -

Adverb -raṅgaprasādanam -raṅgaprasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria