Declension table of ?raṅganāyaka

Deva

NeuterSingularDualPlural
Nominativeraṅganāyakam raṅganāyake raṅganāyakāni
Vocativeraṅganāyaka raṅganāyake raṅganāyakāni
Accusativeraṅganāyakam raṅganāyake raṅganāyakāni
Instrumentalraṅganāyakena raṅganāyakābhyām raṅganāyakaiḥ
Dativeraṅganāyakāya raṅganāyakābhyām raṅganāyakebhyaḥ
Ablativeraṅganāyakāt raṅganāyakābhyām raṅganāyakebhyaḥ
Genitiveraṅganāyakasya raṅganāyakayoḥ raṅganāyakānām
Locativeraṅganāyake raṅganāyakayoḥ raṅganāyakeṣu

Compound raṅganāyaka -

Adverb -raṅganāyakam -raṅganāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria