Declension table of ?raṅganāthīya

Deva

NeuterSingularDualPlural
Nominativeraṅganāthīyam raṅganāthīye raṅganāthīyāni
Vocativeraṅganāthīya raṅganāthīye raṅganāthīyāni
Accusativeraṅganāthīyam raṅganāthīye raṅganāthīyāni
Instrumentalraṅganāthīyena raṅganāthīyābhyām raṅganāthīyaiḥ
Dativeraṅganāthīyāya raṅganāthīyābhyām raṅganāthīyebhyaḥ
Ablativeraṅganāthīyāt raṅganāthīyābhyām raṅganāthīyebhyaḥ
Genitiveraṅganāthīyasya raṅganāthīyayoḥ raṅganāthīyānām
Locativeraṅganāthīye raṅganāthīyayoḥ raṅganāthīyeṣu

Compound raṅganāthīya -

Adverb -raṅganāthīyam -raṅganāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria