Declension table of ?raṅganāthastotra

Deva

NeuterSingularDualPlural
Nominativeraṅganāthastotram raṅganāthastotre raṅganāthastotrāṇi
Vocativeraṅganāthastotra raṅganāthastotre raṅganāthastotrāṇi
Accusativeraṅganāthastotram raṅganāthastotre raṅganāthastotrāṇi
Instrumentalraṅganāthastotreṇa raṅganāthastotrābhyām raṅganāthastotraiḥ
Dativeraṅganāthastotrāya raṅganāthastotrābhyām raṅganāthastotrebhyaḥ
Ablativeraṅganāthastotrāt raṅganāthastotrābhyām raṅganāthastotrebhyaḥ
Genitiveraṅganāthastotrasya raṅganāthastotrayoḥ raṅganāthastotrāṇām
Locativeraṅganāthastotre raṅganāthastotrayoḥ raṅganāthastotreṣu

Compound raṅganāthastotra -

Adverb -raṅganāthastotram -raṅganāthastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria