Declension table of ?raṅganāthapādukāsahasra

Deva

NeuterSingularDualPlural
Nominativeraṅganāthapādukāsahasram raṅganāthapādukāsahasre raṅganāthapādukāsahasrāṇi
Vocativeraṅganāthapādukāsahasra raṅganāthapādukāsahasre raṅganāthapādukāsahasrāṇi
Accusativeraṅganāthapādukāsahasram raṅganāthapādukāsahasre raṅganāthapādukāsahasrāṇi
Instrumentalraṅganāthapādukāsahasreṇa raṅganāthapādukāsahasrābhyām raṅganāthapādukāsahasraiḥ
Dativeraṅganāthapādukāsahasrāya raṅganāthapādukāsahasrābhyām raṅganāthapādukāsahasrebhyaḥ
Ablativeraṅganāthapādukāsahasrāt raṅganāthapādukāsahasrābhyām raṅganāthapādukāsahasrebhyaḥ
Genitiveraṅganāthapādukāsahasrasya raṅganāthapādukāsahasrayoḥ raṅganāthapādukāsahasrāṇām
Locativeraṅganāthapādukāsahasre raṅganāthapādukāsahasrayoḥ raṅganāthapādukāsahasreṣu

Compound raṅganāthapādukāsahasra -

Adverb -raṅganāthapādukāsahasram -raṅganāthapādukāsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria