Declension table of ?raṅganāthanāmaratna

Deva

NeuterSingularDualPlural
Nominativeraṅganāthanāmaratnam raṅganāthanāmaratne raṅganāthanāmaratnāni
Vocativeraṅganāthanāmaratna raṅganāthanāmaratne raṅganāthanāmaratnāni
Accusativeraṅganāthanāmaratnam raṅganāthanāmaratne raṅganāthanāmaratnāni
Instrumentalraṅganāthanāmaratnena raṅganāthanāmaratnābhyām raṅganāthanāmaratnaiḥ
Dativeraṅganāthanāmaratnāya raṅganāthanāmaratnābhyām raṅganāthanāmaratnebhyaḥ
Ablativeraṅganāthanāmaratnāt raṅganāthanāmaratnābhyām raṅganāthanāmaratnebhyaḥ
Genitiveraṅganāthanāmaratnasya raṅganāthanāmaratnayoḥ raṅganāthanāmaratnānām
Locativeraṅganāthanāmaratne raṅganāthanāmaratnayoḥ raṅganāthanāmaratneṣu

Compound raṅganāthanāmaratna -

Adverb -raṅganāthanāmaratnam -raṅganāthanāmaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria