Declension table of ?raṅganāthanāṭaka

Deva

NeuterSingularDualPlural
Nominativeraṅganāthanāṭakam raṅganāthanāṭake raṅganāthanāṭakāni
Vocativeraṅganāthanāṭaka raṅganāthanāṭake raṅganāthanāṭakāni
Accusativeraṅganāthanāṭakam raṅganāthanāṭake raṅganāthanāṭakāni
Instrumentalraṅganāthanāṭakena raṅganāthanāṭakābhyām raṅganāthanāṭakaiḥ
Dativeraṅganāthanāṭakāya raṅganāthanāṭakābhyām raṅganāthanāṭakebhyaḥ
Ablativeraṅganāthanāṭakāt raṅganāthanāṭakābhyām raṅganāthanāṭakebhyaḥ
Genitiveraṅganāthanāṭakasya raṅganāthanāṭakayoḥ raṅganāthanāṭakānām
Locativeraṅganāthanāṭake raṅganāthanāṭakayoḥ raṅganāthanāṭakeṣu

Compound raṅganāthanāṭaka -

Adverb -raṅganāthanāṭakam -raṅganāthanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria