Declension table of ?raṅganāthamaṅgalastotra

Deva

NeuterSingularDualPlural
Nominativeraṅganāthamaṅgalastotram raṅganāthamaṅgalastotre raṅganāthamaṅgalastotrāṇi
Vocativeraṅganāthamaṅgalastotra raṅganāthamaṅgalastotre raṅganāthamaṅgalastotrāṇi
Accusativeraṅganāthamaṅgalastotram raṅganāthamaṅgalastotre raṅganāthamaṅgalastotrāṇi
Instrumentalraṅganāthamaṅgalastotreṇa raṅganāthamaṅgalastotrābhyām raṅganāthamaṅgalastotraiḥ
Dativeraṅganāthamaṅgalastotrāya raṅganāthamaṅgalastotrābhyām raṅganāthamaṅgalastotrebhyaḥ
Ablativeraṅganāthamaṅgalastotrāt raṅganāthamaṅgalastotrābhyām raṅganāthamaṅgalastotrebhyaḥ
Genitiveraṅganāthamaṅgalastotrasya raṅganāthamaṅgalastotrayoḥ raṅganāthamaṅgalastotrāṇām
Locativeraṅganāthamaṅgalastotre raṅganāthamaṅgalastotrayoḥ raṅganāthamaṅgalastotreṣu

Compound raṅganāthamaṅgalastotra -

Adverb -raṅganāthamaṅgalastotram -raṅganāthamaṅgalastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria