Declension table of ?raṅganāthamāhātmya

Deva

NeuterSingularDualPlural
Nominativeraṅganāthamāhātmyam raṅganāthamāhātmye raṅganāthamāhātmyāni
Vocativeraṅganāthamāhātmya raṅganāthamāhātmye raṅganāthamāhātmyāni
Accusativeraṅganāthamāhātmyam raṅganāthamāhātmye raṅganāthamāhātmyāni
Instrumentalraṅganāthamāhātmyena raṅganāthamāhātmyābhyām raṅganāthamāhātmyaiḥ
Dativeraṅganāthamāhātmyāya raṅganāthamāhātmyābhyām raṅganāthamāhātmyebhyaḥ
Ablativeraṅganāthamāhātmyāt raṅganāthamāhātmyābhyām raṅganāthamāhātmyebhyaḥ
Genitiveraṅganāthamāhātmyasya raṅganāthamāhātmyayoḥ raṅganāthamāhātmyānām
Locativeraṅganāthamāhātmye raṅganāthamāhātmyayoḥ raṅganāthamāhātmyeṣu

Compound raṅganāthamāhātmya -

Adverb -raṅganāthamāhātmyam -raṅganāthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria