Declension table of ?raṅganāthadeśikāhnika

Deva

NeuterSingularDualPlural
Nominativeraṅganāthadeśikāhnikam raṅganāthadeśikāhnike raṅganāthadeśikāhnikāni
Vocativeraṅganāthadeśikāhnika raṅganāthadeśikāhnike raṅganāthadeśikāhnikāni
Accusativeraṅganāthadeśikāhnikam raṅganāthadeśikāhnike raṅganāthadeśikāhnikāni
Instrumentalraṅganāthadeśikāhnikena raṅganāthadeśikāhnikābhyām raṅganāthadeśikāhnikaiḥ
Dativeraṅganāthadeśikāhnikāya raṅganāthadeśikāhnikābhyām raṅganāthadeśikāhnikebhyaḥ
Ablativeraṅganāthadeśikāhnikāt raṅganāthadeśikāhnikābhyām raṅganāthadeśikāhnikebhyaḥ
Genitiveraṅganāthadeśikāhnikasya raṅganāthadeśikāhnikayoḥ raṅganāthadeśikāhnikānām
Locativeraṅganāthadeśikāhnike raṅganāthadeśikāhnikayoḥ raṅganāthadeśikāhnikeṣu

Compound raṅganāthadeśikāhnika -

Adverb -raṅganāthadeśikāhnikam -raṅganāthadeśikāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria