Declension table of ?raṅganāthānuśāsana

Deva

NeuterSingularDualPlural
Nominativeraṅganāthānuśāsanam raṅganāthānuśāsane raṅganāthānuśāsanāni
Vocativeraṅganāthānuśāsana raṅganāthānuśāsane raṅganāthānuśāsanāni
Accusativeraṅganāthānuśāsanam raṅganāthānuśāsane raṅganāthānuśāsanāni
Instrumentalraṅganāthānuśāsanena raṅganāthānuśāsanābhyām raṅganāthānuśāsanaiḥ
Dativeraṅganāthānuśāsanāya raṅganāthānuśāsanābhyām raṅganāthānuśāsanebhyaḥ
Ablativeraṅganāthānuśāsanāt raṅganāthānuśāsanābhyām raṅganāthānuśāsanebhyaḥ
Genitiveraṅganāthānuśāsanasya raṅganāthānuśāsanayoḥ raṅganāthānuśāsanānām
Locativeraṅganāthānuśāsane raṅganāthānuśāsanayoḥ raṅganāthānuśāsaneṣu

Compound raṅganāthānuśāsana -

Adverb -raṅganāthānuśāsanam -raṅganāthānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria