Declension table of ?raṅganāthāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeraṅganāthāṣṭakam raṅganāthāṣṭake raṅganāthāṣṭakāni
Vocativeraṅganāthāṣṭaka raṅganāthāṣṭake raṅganāthāṣṭakāni
Accusativeraṅganāthāṣṭakam raṅganāthāṣṭake raṅganāthāṣṭakāni
Instrumentalraṅganāthāṣṭakena raṅganāthāṣṭakābhyām raṅganāthāṣṭakaiḥ
Dativeraṅganāthāṣṭakāya raṅganāthāṣṭakābhyām raṅganāthāṣṭakebhyaḥ
Ablativeraṅganāthāṣṭakāt raṅganāthāṣṭakābhyām raṅganāthāṣṭakebhyaḥ
Genitiveraṅganāthāṣṭakasya raṅganāthāṣṭakayoḥ raṅganāthāṣṭakānām
Locativeraṅganāthāṣṭake raṅganāthāṣṭakayoḥ raṅganāthāṣṭakeṣu

Compound raṅganāthāṣṭaka -

Adverb -raṅganāthāṣṭakam -raṅganāthāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria