Declension table of raṅganātha

Deva

MasculineSingularDualPlural
Nominativeraṅganāthaḥ raṅganāthau raṅganāthāḥ
Vocativeraṅganātha raṅganāthau raṅganāthāḥ
Accusativeraṅganātham raṅganāthau raṅganāthān
Instrumentalraṅganāthena raṅganāthābhyām raṅganāthaiḥ raṅganāthebhiḥ
Dativeraṅganāthāya raṅganāthābhyām raṅganāthebhyaḥ
Ablativeraṅganāthāt raṅganāthābhyām raṅganāthebhyaḥ
Genitiveraṅganāthasya raṅganāthayoḥ raṅganāthānām
Locativeraṅganāthe raṅganāthayoḥ raṅganātheṣu

Compound raṅganātha -

Adverb -raṅganātham -raṅganāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria