Declension table of ?raṅgamaṅgala

Deva

NeuterSingularDualPlural
Nominativeraṅgamaṅgalam raṅgamaṅgale raṅgamaṅgalāni
Vocativeraṅgamaṅgala raṅgamaṅgale raṅgamaṅgalāni
Accusativeraṅgamaṅgalam raṅgamaṅgale raṅgamaṅgalāni
Instrumentalraṅgamaṅgalena raṅgamaṅgalābhyām raṅgamaṅgalaiḥ
Dativeraṅgamaṅgalāya raṅgamaṅgalābhyām raṅgamaṅgalebhyaḥ
Ablativeraṅgamaṅgalāt raṅgamaṅgalābhyām raṅgamaṅgalebhyaḥ
Genitiveraṅgamaṅgalasya raṅgamaṅgalayoḥ raṅgamaṅgalānām
Locativeraṅgamaṅgale raṅgamaṅgalayoḥ raṅgamaṅgaleṣu

Compound raṅgamaṅgala -

Adverb -raṅgamaṅgalam -raṅgamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria