Declension table of ?raṅgamadhya

Deva

NeuterSingularDualPlural
Nominativeraṅgamadhyam raṅgamadhye raṅgamadhyāni
Vocativeraṅgamadhya raṅgamadhye raṅgamadhyāni
Accusativeraṅgamadhyam raṅgamadhye raṅgamadhyāni
Instrumentalraṅgamadhyena raṅgamadhyābhyām raṅgamadhyaiḥ
Dativeraṅgamadhyāya raṅgamadhyābhyām raṅgamadhyebhyaḥ
Ablativeraṅgamadhyāt raṅgamadhyābhyām raṅgamadhyebhyaḥ
Genitiveraṅgamadhyasya raṅgamadhyayoḥ raṅgamadhyānām
Locativeraṅgamadhye raṅgamadhyayoḥ raṅgamadhyeṣu

Compound raṅgamadhya -

Adverb -raṅgamadhyam -raṅgamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria