Declension table of ?raṅgamāhātmya

Deva

NeuterSingularDualPlural
Nominativeraṅgamāhātmyam raṅgamāhātmye raṅgamāhātmyāni
Vocativeraṅgamāhātmya raṅgamāhātmye raṅgamāhātmyāni
Accusativeraṅgamāhātmyam raṅgamāhātmye raṅgamāhātmyāni
Instrumentalraṅgamāhātmyena raṅgamāhātmyābhyām raṅgamāhātmyaiḥ
Dativeraṅgamāhātmyāya raṅgamāhātmyābhyām raṅgamāhātmyebhyaḥ
Ablativeraṅgamāhātmyāt raṅgamāhātmyābhyām raṅgamāhātmyebhyaḥ
Genitiveraṅgamāhātmyasya raṅgamāhātmyayoḥ raṅgamāhātmyānām
Locativeraṅgamāhātmye raṅgamāhātmyayoḥ raṅgamāhātmyeṣu

Compound raṅgamāhātmya -

Adverb -raṅgamāhātmyam -raṅgamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria