Declension table of ?raṅgamāṇikya

Deva

NeuterSingularDualPlural
Nominativeraṅgamāṇikyam raṅgamāṇikye raṅgamāṇikyāni
Vocativeraṅgamāṇikya raṅgamāṇikye raṅgamāṇikyāni
Accusativeraṅgamāṇikyam raṅgamāṇikye raṅgamāṇikyāni
Instrumentalraṅgamāṇikyena raṅgamāṇikyābhyām raṅgamāṇikyaiḥ
Dativeraṅgamāṇikyāya raṅgamāṇikyābhyām raṅgamāṇikyebhyaḥ
Ablativeraṅgamāṇikyāt raṅgamāṇikyābhyām raṅgamāṇikyebhyaḥ
Genitiveraṅgamāṇikyasya raṅgamāṇikyayoḥ raṅgamāṇikyānām
Locativeraṅgamāṇikye raṅgamāṇikyayoḥ raṅgamāṇikyeṣu

Compound raṅgamāṇikya -

Adverb -raṅgamāṇikyam -raṅgamāṇikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria