Declension table of ?raṅgamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeraṅgamaṇḍapaḥ raṅgamaṇḍapau raṅgamaṇḍapāḥ
Vocativeraṅgamaṇḍapa raṅgamaṇḍapau raṅgamaṇḍapāḥ
Accusativeraṅgamaṇḍapam raṅgamaṇḍapau raṅgamaṇḍapān
Instrumentalraṅgamaṇḍapena raṅgamaṇḍapābhyām raṅgamaṇḍapaiḥ raṅgamaṇḍapebhiḥ
Dativeraṅgamaṇḍapāya raṅgamaṇḍapābhyām raṅgamaṇḍapebhyaḥ
Ablativeraṅgamaṇḍapāt raṅgamaṇḍapābhyām raṅgamaṇḍapebhyaḥ
Genitiveraṅgamaṇḍapasya raṅgamaṇḍapayoḥ raṅgamaṇḍapānām
Locativeraṅgamaṇḍape raṅgamaṇḍapayoḥ raṅgamaṇḍapeṣu

Compound raṅgamaṇḍapa -

Adverb -raṅgamaṇḍapam -raṅgamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria