Declension table of ?raṅgalīla

Deva

MasculineSingularDualPlural
Nominativeraṅgalīlaḥ raṅgalīlau raṅgalīlāḥ
Vocativeraṅgalīla raṅgalīlau raṅgalīlāḥ
Accusativeraṅgalīlam raṅgalīlau raṅgalīlān
Instrumentalraṅgalīlena raṅgalīlābhyām raṅgalīlaiḥ raṅgalīlebhiḥ
Dativeraṅgalīlāya raṅgalīlābhyām raṅgalīlebhyaḥ
Ablativeraṅgalīlāt raṅgalīlābhyām raṅgalīlebhyaḥ
Genitiveraṅgalīlasya raṅgalīlayoḥ raṅgalīlānām
Locativeraṅgalīle raṅgalīlayoḥ raṅgalīleṣu

Compound raṅgalīla -

Adverb -raṅgalīlam -raṅgalīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria