Declension table of ?raṅgalatā

Deva

FeminineSingularDualPlural
Nominativeraṅgalatā raṅgalate raṅgalatāḥ
Vocativeraṅgalate raṅgalate raṅgalatāḥ
Accusativeraṅgalatām raṅgalate raṅgalatāḥ
Instrumentalraṅgalatayā raṅgalatābhyām raṅgalatābhiḥ
Dativeraṅgalatāyai raṅgalatābhyām raṅgalatābhyaḥ
Ablativeraṅgalatāyāḥ raṅgalatābhyām raṅgalatābhyaḥ
Genitiveraṅgalatāyāḥ raṅgalatayoḥ raṅgalatānām
Locativeraṅgalatāyām raṅgalatayoḥ raṅgalatāsu

Adverb -raṅgalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria