Declension table of ?raṅgalāsinī

Deva

FeminineSingularDualPlural
Nominativeraṅgalāsinī raṅgalāsinyau raṅgalāsinyaḥ
Vocativeraṅgalāsini raṅgalāsinyau raṅgalāsinyaḥ
Accusativeraṅgalāsinīm raṅgalāsinyau raṅgalāsinīḥ
Instrumentalraṅgalāsinyā raṅgalāsinībhyām raṅgalāsinībhiḥ
Dativeraṅgalāsinyai raṅgalāsinībhyām raṅgalāsinībhyaḥ
Ablativeraṅgalāsinyāḥ raṅgalāsinībhyām raṅgalāsinībhyaḥ
Genitiveraṅgalāsinyāḥ raṅgalāsinyoḥ raṅgalāsinīnām
Locativeraṅgalāsinyām raṅgalāsinyoḥ raṅgalāsinīṣu

Compound raṅgalāsini - raṅgalāsinī -

Adverb -raṅgalāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria